Original

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् ।उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥ ३० ॥

Segmented

तस्मै भीष्म-अभ्यनुज्ञातः सहदेवः प्रतापवान् उपजह्रे ऽथ विधिवद् वार्ष्णेयाय अर्घ्यम् उत्तमम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
भीष्म भीष्म pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उपजह्रे उपहृ pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
विधिवद् विधिवत् pos=i
वार्ष्णेयाय वार्ष्णेय pos=n,g=m,c=4,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s