Original

समेता ब्रह्मभवने देवा देवर्षयो यथा ।कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ ३ ॥

Segmented

समेता ब्रह्म-भवने देवा देव-ऋषयः यथा कर्म-अन्तरम् उपासन्तो जजल्पुः अमित-ओजसः

Analysis

Word Lemma Parse
समेता समे pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
देवा देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
यथा यथा pos=i
कर्म कर्मन् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
उपासन्तो उपास् pos=va,g=m,c=1,n=p,f=part
जजल्पुः जल्प् pos=v,p=3,n=p,l=lit
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p