Original

असूर्यमिव सूर्येण निवातमिव वायुना ।भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ २९ ॥

Segmented

अ सूर्यम् इव सूर्येण निवातम् इव वायुना भासितम् ह्लादितम् च एव कृष्णेन इदम् सदो हि नः

Analysis

Word Lemma Parse
pos=i
सूर्यम् सूर्य pos=n,g=n,c=8,n=s
इव इव pos=i
सूर्येण सूर्य pos=n,g=m,c=3,n=s
निवातम् निवात pos=a,g=n,c=1,n=s
इव इव pos=i
वायुना वायु pos=n,g=m,c=3,n=s
भासितम् भास् pos=va,g=n,c=1,n=s,f=part
ह्लादितम् ह्लादय् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सदो सदस् pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p