Original

वैशंपायन उवाच ।ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत ।वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥ २७ ॥

Segmented

वैशंपायन उवाच ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत वार्ष्णेयम् मन्यते कृष्णम् अर्हणीयतमम् भुवि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निश्चित्य निश्चि pos=vi
भारत भारत pos=n,g=m,c=8,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अर्हणीयतमम् अर्हणीयतम pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s