Original

युधिष्ठिर उवाच ।कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन ।उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ २६ ॥

Segmented

युधिष्ठिर उवाच कस्मै भवान् मन्यते ऽर्घम् एकस्मै कुरु-नन्दन उपनीयमानम् युक्तम् च तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्मै pos=n,g=m,c=4,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽर्घम् अर्घ pos=n,g=m,c=2,n=s
एकस्मै एक pos=n,g=m,c=4,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
उपनीयमानम् उपनी pos=va,g=n,c=2,n=s,f=part
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s