Original

आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर ।स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ॥ २३ ॥

Segmented

आचार्यम् ऋत्विजम् च एव संयुक्तम् च युधिष्ठिर स्नातकम् च प्रियम् च आहुः षड् अर्घ्य-अर्हान् नृपम् तथा

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
संयुक्तम् संयुक्त pos=n,g=m,c=2,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
स्नातकम् स्नातक pos=n,g=m,c=2,n=s
pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
षड् षष् pos=n,g=m,c=2,n=p
अर्घ्य अर्घ्य pos=n,comp=y
अर्हान् अर्ह pos=a,g=m,c=2,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
तथा तथा pos=i