Original

ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् ।क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ २२ ॥

Segmented

ततो भीष्मो ऽब्रवीद् राजन् धर्मराजम् युधिष्ठिरम् क्रियताम् अर्हणम् राज्ञाम् यथार्हम् इति भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अर्हणम् अर्हण pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
यथार्हम् यथार्ह pos=a,g=n,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s