Original

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः ।महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥ २१ ॥

Segmented

तस्मिन् धर्म-विदाम् श्रेष्ठो धर्मराजस्य धीमतः महा-अध्वरे महाबुद्धि तस्थौ स बहु-मानात्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
महाबुद्धि महाबुद्धि pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s