Original

इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् ।हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ॥ २० ॥

Segmented

इति एताम् नारदः चिन्ताम् चिन्तयामास धर्म-विद् हरिम् नारायणम् ज्ञात्वा यज्ञैः ईड्यम् तम् ईश्वरम्

Analysis

Word Lemma Parse
इति इति pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
नारदः नारद pos=n,g=m,c=1,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ईड्यम् ईड् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s