Original

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः ।समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ॥ २ ॥

Segmented

नारद-प्रमुखाः तस्याम् अन्तर्वेद्याम् महात्मनः समासीनाः शुशुभिरे सह राजर्षि तदा

Analysis

Word Lemma Parse
नारद नारद pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
अन्तर्वेद्याम् अन्तर्वेदी pos=n,g=f,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
समासीनाः समास् pos=va,g=m,c=1,n=p,f=part
शुशुभिरे शुभ् pos=v,p=3,n=p,l=lit
सह सह pos=i
राजर्षि राजर्षि pos=n,g=m,c=3,n=p
तदा तदा pos=i