Original

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः ।परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ १७ ॥

Segmented

क्षितौ अन्धक-वृष्णीनाम् वंशे वंश-भृताम् वरः परया शुशुभे लक्ष्म्या नक्षत्राणाम् इव उडुराज्

Analysis

Word Lemma Parse
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अन्धक अन्धक pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
वंश वंश pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s