Original

इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः ।आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ १६ ॥

Segmented

इति नारायणः शंभुः भगवाञ् जगतः प्रभुः आदिश्य विबुधान् सर्वान् अजायत यदु-क्षये

Analysis

Word Lemma Parse
इति इति pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
शंभुः शम्भु pos=n,g=m,c=1,n=s
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
आदिश्य आदिश् pos=vi
विबुधान् विबुध pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अजायत जन् pos=v,p=3,n=s,l=lan
यदु यदु pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s