Original

संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् ।अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥ १५ ॥

Segmented

संदिदेश पुरा यो ऽसौ विबुधान् भूत-कृत् स्वयम् अन्योन्यम् अभिनिघ्नन्तः पुनः लोकान् अवाप्स्यथ

Analysis

Word Lemma Parse
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
विबुधान् विबुध pos=n,g=m,c=2,n=p
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिनिघ्नन्तः अभिनिहन् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्स्यथ अवाप् pos=v,p=2,n=p,l=lrt