Original

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः ।प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः ॥ १४ ॥

Segmented

साक्षात् स विबुध-अरि-घ्नः क्षत्रे नारायणो विभुः प्रतिज्ञाम् पालयन् धीमाञ् जातः परपुरंजयः

Analysis

Word Lemma Parse
साक्षात् साक्षात् pos=i
तद् pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
अरि अरि pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s