Original

देवानां संगमं तं तु विज्ञाय कुरुनन्दन ।नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ १३ ॥

Segmented

देवानाम् संगमम् तम् तु विज्ञाय कुरु-नन्दन नारदः पुण्डरीकाक्षम् सस्मार मनसा हरिम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
संगमम् संगम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
हरिम् हरि pos=n,g=m,c=2,n=s