Original

सस्मार च पुरावृत्तां कथां तां भरतर्षभ ।अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ॥ १२ ॥

Segmented

सस्मार च पुरावृत्ताम् कथाम् ताम् भरत-ऋषभ अंशावतरणे या असौ ब्रह्मणो भवने ऽभवत्

Analysis

Word Lemma Parse
सस्मार स्मृ pos=v,p=3,n=s,l=lit
pos=i
पुरावृत्ताम् पुरावृत्त pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अंशावतरणे अंशावतरण pos=n,g=n,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan