Original

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप ।नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ॥ ११ ॥

Segmented

अथ चिन्ताम् समापेदे स मुनिः मनुज-अधिपैः नारदः तम् तदा पश्यन् सर्व-क्षत्र-समागमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
समापेदे समापद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
नारदः नारद pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s