Original

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् ।तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ १० ॥

Segmented

ताम् तु लक्ष्मीवतो लक्ष्मीम् तदा यज्ञ-विधान-जाम् तुतोष नारदः पश्यन् धर्मराजस्य धीमतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
लक्ष्मीवतो लक्ष्मीवत् pos=a,g=m,c=6,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
तदा तदा pos=i
यज्ञ यज्ञ pos=n,comp=y
विधान विधान pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
नारदः नारद pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s