Original

वैशंपायन उवाच ।ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह ।अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो ऽभिषेचनीये ऽह्नि ब्राह्मणा राजभिः सह अन्तर्वेदीम् प्रविविशुः सत्कार-अर्थम् महा-ऋषयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽभिषेचनीये अभिषिच् pos=va,g=n,c=7,n=s,f=krtya
ऽह्नि अहर् pos=n,g=n,c=7,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजभिः राजन् pos=n,g=m,c=3,n=p
सह सह pos=i
अन्तर्वेदीम् अन्तर्वेदी pos=n,g=f,c=2,n=s
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
सत्कार सत्कार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p