Original

सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् ।द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ॥ ९ ॥

Segmented

सर्व-लोकः समावृत्तः पिप्रीषुः फलम् उत्तमम् द्रष्टु-कामः सभाम् च एव धर्मराजम् च पाण्डवम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
समावृत्तः समावृत् pos=va,g=m,c=1,n=s,f=part
पिप्रीषुः पिप्रीषु pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s