Original

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् ।दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥ ८ ॥

Segmented

क्षत्ता व्यय-करः तु आसीत् विदुरः सर्व-धर्म-विद् दुर्योधनः तु अर्हणानि प्रतिजग्राह सर्वशः

Analysis

Word Lemma Parse
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
व्यय व्यय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
अर्हणानि अर्हण pos=n,g=n,c=2,n=p
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
सर्वशः सर्वशस् pos=i