Original

बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः ।नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥ ७ ॥

Segmented

बाह्लिको धृतराष्ट्रः च सोमदत्तो जयद्रथः नकुलेन समानीताः स्वामि-वत् तत्र रेमिरे

Analysis

Word Lemma Parse
बाह्लिको बाह्लिक pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
नकुलेन नकुल pos=n,g=m,c=3,n=s
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
स्वामि स्वामिन् pos=n,comp=y
वत् वत् pos=i
तत्र तत्र pos=i
रेमिरे रम् pos=v,p=3,n=p,l=lit