Original

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे ।दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ।तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ॥ ६ ॥

Segmented

हिरण्यस्य सुवर्णस्य रत्नानाम् च अन्ववेक्षणे दक्षिणानाम् च वै दाने कृपम् राजा न्ययोजयत् तथा अन्यान् पुरुष-व्याघ्रान् तस्मिन् तस्मिन् न्ययोजयत्

Analysis

Word Lemma Parse
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
pos=i
अन्ववेक्षणे अन्ववेक्षण pos=n,g=n,c=7,n=s
दक्षिणानाम् दक्षिणा pos=n,g=f,c=6,n=p
pos=i
वै वै pos=i
दाने दान pos=n,g=n,c=7,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
न्ययोजयत् नियोजय् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
न्ययोजयत् नियोजय् pos=v,p=3,n=s,l=lan