Original

राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत् ।कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ॥ ५ ॥

Segmented

राज्ञाम् तु प्रतिपूजा-अर्थम् संजयम् संन्ययोजयत् कृत-अकृत-परिज्ञाने भीष्म-द्रोणौ महा-मति

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तु तु pos=i
प्रतिपूजा प्रतिपूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
संन्ययोजयत् संनियोजय् pos=v,p=3,n=s,l=lan
कृत कृ pos=va,comp=y,f=part
अकृत अकृत pos=a,comp=y
परिज्ञाने परिज्ञान pos=n,g=n,c=7,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
मति मति pos=n,g=m,c=2,n=d