Original

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् ।परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ॥ ४ ॥

Segmented

भक्ष्य-भोज्य-अधिकारेषु दुःशासनम् अयोजयत् परिग्रहे ब्राह्मणानाम् अश्वत्थामानम् उक्तवान्

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
अधिकारेषु अधिकार pos=n,g=m,c=7,n=p
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part