Original

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः ।युयोज ह यथायोगमधिकारेष्वनन्तरम् ॥ ३ ॥

Segmented

एवम् उक्त्वा स तान् सर्वान् दीक्षितः पाण्डव-अग्रजः युयोज ह यथायोगम् अधिकारेषु अनन्तरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
दीक्षितः दीक्षय् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
युयोज युज् pos=v,p=3,n=s,l=lit
pos=i
यथायोगम् यथायोगम् pos=i
अधिकारेषु अधिकार pos=n,g=m,c=7,n=p
अनन्तरम् अनन्तरम् pos=i