Original

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः ।ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ॥ १८ ॥

Segmented

यथा देवाः तथा विप्रा दक्षिणा-अन्न-महा-धनैः ततृपुः सर्व-वर्णाः च तस्मिन् यज्ञे मुदा अन्विताः

Analysis

Word Lemma Parse
यथा यथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
तथा तथा pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
दक्षिणा दक्षिणा pos=n,comp=y
अन्न अन्न pos=n,comp=y
महा महत् pos=a,comp=y
धनैः धन pos=n,g=n,c=3,n=p
ततृपुः तृप् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p