Original

अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः ।रत्नोपहारकर्मण्यो बभूव स समागमः ॥ १६ ॥

Segmented

अन्नवान् बहु-भक्ष्यः च भुक्त-जन-संवृतः रत्न-उपहार-कर्मण्यः बभूव स समागमः

Analysis

Word Lemma Parse
अन्नवान् अन्नवत् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
भक्ष्यः भक्ष्य pos=n,g=m,c=1,n=s
pos=i
भुक्त भुज् pos=va,comp=y,f=part
जन जन pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
रत्न रत्न pos=n,comp=y
उपहार उपहार pos=n,comp=y
कर्मण्यः कर्मण्य pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
समागमः समागम pos=n,g=m,c=1,n=s