Original

ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः ।षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ।सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ॥ १५ ॥

Segmented

ऋद्ध्या च वरुणम् देवम् स्पर्धमानो युधिष्ठिरः षः-अग्निना अथ यज्ञेन सो ऽयजद् दक्षिणावता सर्वाञ् जनान् सर्व-कामैः समृद्धैः समतर्पयत्

Analysis

Word Lemma Parse
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
pos=i
वरुणम् वरुण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
स्पर्धमानो स्पृध् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
अथ अथ pos=i
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयजद् यज् pos=v,p=3,n=s,l=lan
दक्षिणावता दक्षिणावत् pos=a,g=m,c=3,n=s
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
समतर्पयत् संतर्पय् pos=v,p=3,n=s,l=lan