Original

कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् ।यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ॥ ११ ॥

Segmented

कथम् नु मम कौरव्यो रत्न-दानैः समाप्नुयात् यज्ञम् इति एव राजानः स्पर्धमाना ददुः धनम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
मम मद् pos=n,g=,c=6,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
समाप्नुयात् समाप् pos=v,p=3,n=s,l=vidhilin
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इति इति pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
स्पर्धमाना स्पृध् pos=va,g=m,c=1,n=p,f=part
ददुः दा pos=v,p=3,n=p,l=lit
धनम् धन pos=n,g=n,c=2,n=s