Original

न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् ।रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् ॥ १० ॥

Segmented

न कश्चिद् आहरत् तत्र सहस्र-अवरम् अर्हणम् रत्नैः च बहुभिः तत्र धर्मराजम् अवर्धयन्

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
सहस्र सहस्र pos=n,comp=y
अवरम् अवर pos=a,g=n,c=2,n=s
अर्हणम् अर्हण pos=n,g=n,c=2,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
तत्र तत्र pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अवर्धयन् वर्धय् pos=v,p=3,n=p,l=lan