Original

वैशंपायन उवाच ।पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः ।अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ।भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ॥ १ ॥

Segmented

वैशंपायन उवाच पितामहम् गुरुम् च एव प्रत्युद्गम्य युधिष्ठिरः अभिवाद्य ततो राजन्न् इदम् वचनम् अब्रवीत् भीष्मम् द्रोणम् कृपम् द्रौणिम् दुर्योधन-विविंशति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
विविंशति विविंशति pos=n,g=m,c=2,n=d