Original

यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः ।प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥ ९ ॥

Segmented

यज्ञसेनः स पुत्रः च शाल्वः च वसुधाधिपः प्राग्ज्योतिषः च नृपतिः भगदत्तो महा-यशाः

Analysis

Word Lemma Parse
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
शाल्वः शाल्व pos=n,g=m,c=1,n=s
pos=i
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s
प्राग्ज्योतिषः प्राग्ज्योतिष pos=n,g=m,c=1,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s