Original

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥ ८ ॥

Segmented

सोमदत्तो ऽथ कौरव्यो भूरिः भूरिश्रवाः शलः अश्वत्थामा कृपो द्रोणः सैन्धवः च जयद्रथः

Analysis

Word Lemma Parse
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
भूरिः भूरि pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s