Original

अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥ ७ ॥

Segmented

अचलो वृषकः च एव कर्णः च रथिनाम् वरः ऋतः शल्यो मद्र-राजः बाह्लिकः च महा-रथः

Analysis

Word Lemma Parse
अचलो अचल pos=n,g=m,c=1,n=s
वृषकः वृषक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ऋतः ऋत pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s