Original

धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः ।दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥ ५ ॥

Segmented

धृतराष्ट्रः च भीष्मः च विदुरः च महामतिः दुर्योधन-पुरोगाः च भ्रातरः सर्व एव ते

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p