Original

दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत ।समुपादाय रत्नानि विविधानि महान्ति च ॥ ४ ॥

Segmented

दिग्भ्यः सर्वे समापेतुः पार्थिवाः तत्र भारत समुपादाय रत्नानि विविधानि महान्ति च

Analysis

Word Lemma Parse
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
समुपादाय समुपादा pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i