Original

अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ ।द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ ३ ॥

Segmented

अन्ये च शतशस् तुष्टैः मनोभिः मनुज-ऋषभ द्रष्टु-कामाः सभाम् च एव धर्मराजम् च पाण्डवम्

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
शतशस् शतशस् pos=i
तुष्टैः तुष् pos=va,g=n,c=3,n=p,f=part
मनोभिः मनस् pos=n,g=n,c=3,n=p
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s