Original

तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः ।भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥ २५ ॥

Segmented

तत् सदः पार्थिवैः कीर्णम् ब्राह्मणैः च महात्मभिः भ्राजते स्म तदा राजन् नाक-पृष्ठम् इव अमरैः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सदः सदस् pos=n,g=n,c=1,n=s
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p