Original

असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः ।बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥ २३ ॥

Segmented

असंबाधान् सम-द्वारान् युतान् उच्चावचैः गुणैः बहु-धातु-पिनद्ध-अङ्गान् हिमवत्-शिखरान् इव

Analysis

Word Lemma Parse
असंबाधान् असंबाध pos=a,g=m,c=2,n=p
सम सम pos=n,comp=y
द्वारान् द्वार pos=n,g=m,c=2,n=p
युतान् युत pos=a,g=m,c=2,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
धातु धातु pos=n,comp=y
पिनद्ध पिनह् pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
हिमवत् हिमवन्त् pos=n,comp=y
शिखरान् शिखर pos=n,g=m,c=2,n=p
इव इव pos=i