Original

स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ।हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥ २२ ॥

Segmented

स्रज्-दाम-समवच्छन्नान् उत्तम-अगुरु-गन्धिन् हंस-अंशु-वर्ण-सदृशान् आयोजन-सु दर्शनान्

Analysis

Word Lemma Parse
स्रज् स्रज् pos=n,comp=y
दाम दामन् pos=n,comp=y
समवच्छन्नान् समवच्छद् pos=va,g=m,c=2,n=p,f=part
उत्तम उत्तम pos=a,comp=y
अगुरु अगुरु pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=2,n=p
हंस हंस pos=n,comp=y
अंशु अंशु pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
सदृशान् सदृश pos=a,g=m,c=2,n=p
आयोजन आयोजन pos=n,comp=y
सु सु pos=i
दर्शनान् दर्शन pos=n,g=m,c=2,n=p