Original

कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ।सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥ २० ॥

Segmented

कैलास-शिखर-प्रख्या मनोज्ञान् द्रव्य-भूषितान् सर्वतः संवृतान् उच्चैः प्राकारैः सु कृतैः सितैः

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
मनोज्ञान् मनोज्ञ pos=a,g=m,c=2,n=p
द्रव्य द्रव्य pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
सर्वतः सर्वतस् pos=i
संवृतान् संवृ pos=va,g=m,c=2,n=p,f=part
उच्चैः उच्च pos=a,g=m,c=3,n=p
प्राकारैः प्राकार pos=n,g=m,c=3,n=p
सु सु pos=i
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
सितैः सित pos=a,g=m,c=3,n=p