Original

तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् ।सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥ १९ ॥

Segmented

तथा धर्मात्मजः तेषाम् चक्रे पूजाम् अनुत्तमाम् सत्कृताः च यथा उद्दिष्टान् जग्मुः आवसथान् नृपाः

Analysis

Word Lemma Parse
तथा तथा pos=i
धर्मात्मजः धर्मात्मज pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
पूजाम् पूजा pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
pos=i
यथा यथा pos=i
उद्दिष्टान् उद्दिश् pos=va,g=m,c=2,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
आवसथान् आवसथ pos=n,g=m,c=2,n=p
नृपाः नृप pos=n,g=m,c=1,n=p