Original

ददुस्तेषामावसथान्धर्मराजस्य शासनात् ।बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥ १८ ॥

Segmented

ददुः तेषाम् आवसथान् धर्मराजस्य शासनात् बहु-कक्ष्या-अन्वितान् राजन् दीर्घिका-वृक्ष-शोभितान्

Analysis

Word Lemma Parse
ददुः दा pos=v,p=3,n=p,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
आवसथान् आवसथ pos=n,g=m,c=2,n=p
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
बहु बहु pos=a,comp=y
कक्ष्या कक्ष्या pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दीर्घिका दीर्घिका pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
शोभितान् शोभय् pos=va,g=m,c=2,n=p,f=part