Original

उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च ।वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥ १६ ॥

Segmented

उल्मुको निशठः च एव वीरः प्राद्युम्निः एव च वृष्णयो निखिलेन अन्ये समाजग्मुः महा-रथाः

Analysis

Word Lemma Parse
उल्मुको उल्मुक pos=n,g=m,c=1,n=s
निशठः निशठ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वीरः वीर pos=n,g=m,c=1,n=s
प्राद्युम्निः प्राद्युम्नि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
निखिलेन निखिलेन pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p