Original

रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः ।गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥ १५ ॥

Segmented

रामः च एव अनिरुद्धः च बभ्रुः च सह सारणः गद-प्रद्युम्न-साम्बाः च चारुदेष्णः च वीर्यवान्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
pos=i
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
सारणः सारण pos=n,g=m,c=1,n=s
गद गद pos=n,comp=y
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बाः साम्ब pos=n,g=m,c=1,n=p
pos=i
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s