Original

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।विराटः सह पुत्रैश्च माचेल्लश्च महारथः ।राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥ १३ ॥

Segmented

बाह्लिकाः च अपरे शूरा राजानः सर्व एव ते विराटः सह पुत्रैः च माचेल्लः च महा-रथः राजानो राज-पुत्राः च नाना जनपद-ईश्वराः

Analysis

Word Lemma Parse
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
विराटः विराट pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
माचेल्लः माचेल्ल pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p