Original

द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥ १२ ॥

Segmented

द्रविडाः सिंहलाः च एव राजा काश्मीरकः तथा कुन्तिभोजो महा-तेजाः सुह्मः च सु महा-बलः

Analysis

Word Lemma Parse
द्रविडाः द्रविड pos=n,g=m,c=1,n=p
सिंहलाः सिंहल pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
काश्मीरकः काश्मीरक pos=a,g=m,c=1,n=s
तथा तथा pos=i
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुह्मः सुह्म pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s