Original

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥ ११ ॥

Segmented

पौण्ड्रको वासुदेवः च वङ्गः कालिङ्गकः तथा आकर्षः कुन्तलः च एव वानवास्य-आन्ध्रकाः तथा

Analysis

Word Lemma Parse
पौण्ड्रको पौण्ड्रक pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वङ्गः वङ्ग pos=n,g=m,c=1,n=s
कालिङ्गकः कालिङ्गक pos=n,g=m,c=1,n=s
तथा तथा pos=i
आकर्षः आकर्ष pos=n,g=m,c=1,n=s
कुन्तलः कुन्तल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वानवास्य वानवास्य pos=n,comp=y
आन्ध्रकाः आन्ध्रक pos=n,g=m,c=1,n=p
तथा तथा pos=i