Original

सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः ।पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥ १० ॥

Segmented

सह सर्वैः तथा म्लेच्छैः सागर-अनूप-वासिन् पार्वतीयाः च राजानो राजा च एव बृहद्बलः

Analysis

Word Lemma Parse
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
तथा तथा pos=i
म्लेच्छैः म्लेच्छ pos=n,g=m,c=3,n=p
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
पार्वतीयाः पार्वतीय pos=a,g=m,c=1,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s